Viṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

विंशतितमः

20



166. puna bodhisattva caramāṇu jināna prajñāṃ

anupāda skandha imi jānati ādiśūnyān|

asamāhito karuṇa prekṣati sattvadhātu-

matrāntare na parihāyati buddhadharmān||1||



167. puruṣo yathā kuśala sarvaguṇairupeto

balavān dudharṣu kṛtayogya kalāvidhijño|

iṣvastrapāramigato pṛthuśilpayukto

māyāvidhijñaparamo jagadarthakāmo||2||



168. mātā pitā ca parigṛhya saputradāraṃ

kāntāramārgi pratipadya bahūamitro|

so nirmiṇitva puruṣān bahu śūravīrān

kṣemeṇa gatva puna gehamupāgameyyā||3||



169. emeva yasmi samaye vidu bodhisattvo

mahamaitri sarvi upabandhati sattvadhātau|

caturo sa māra atikramya dvaye ca bhūmi-

masmin samādhi sthitu no ca spṛśāti bodhim||4||



170. ākāśaniśrita samīraṇa āpaskandho

ta hi niśritā iha mahāpṛthivī jagacca|

sattvāna karmaupabhoganidānameva

ākāśasthānu kutu cintayi etamartham||5||



171. emeva śūnyatapratiṣṭhitu eṣa sattvo

jagati kriyāṃ vividha darśayate vicitrām|

sattvāna jñānapraṇidhānaadhiṣṭhānameva

na ca nirvṛtiṃ spṛśati śūnyata nāsti sthānam||6||



172. yasmiṃśca kāli vidu paṇḍitu bodhisattvo

caratī imāṃ pravara śūnya samādhi śāntām|

atrāntare na ca nimitta prabhāvitavyo

na ca ānimittasthitu śānta praśāntacārī||7||



173. pakṣisya nāsti padu gacchata antarīkṣe

no cāpi tatra sthitu no ca patāti bhūmau|

tatha bodhisattva caramāṇu vimokṣadvāre

na ca nirvṛtiṃ spṛśati no ca nimittacārī||8||



174. iṣvastraśikṣita yathā puruṣodha kāṇḍaṃ

kṣepitva anya puna kāṇḍa paraspareṇa|

patanāya tasya purimasya na deya bhūmi-

mākāṅkṣamāṇa puruṣasya pateya kāṇḍam||9||



175. emeva prajñavarapāramitāṃ caranto

prajñā upāya bala ṛddhi vicāramāṇo|

tāvanna tāṃ paramaśūnyata prāpuṇoti

yāvanna te kuśalamūla bhavanti pūrṇāḥ||10||



176. bhikṣū yathā paramaṛddhibalenupeto

gagane sthito yamaka kurvati prātihāryāṃ|

gaticaṃkramaṃ śayaniṣadya nidarśayāti

na nivartate na pi ca khidyati yāva tatra||11||



177. emeva śūnyatasthito vidu bodhisattvo

jñānarddhipāramigato aniketacārī|

vividhāṃ kriyāṃ jagati darśayate anantāṃ

na ca bhajyatī na pi ca khidyati kalpakoṭī||12||



178. puruṣā yathā mahaprapāti sthihitva keci-

dubhi pāṇi chatradvaya gṛhṇa upakṣayeyyā|

ākāli vāyuravasṛjya mahāprapāte

no ca prapāta patiyāti na yāva tatra||13||



179. emeva sthitva karuṇāṃ vidu bodhisattvo

prajñāupāyadvayachatraparigṛhīto|

śūnyānimittapraṇidhiṃ vimṛṣāti dharmān

na ca nirvṛtiṃ spṛśati paśyati dharmacārī||14||



180. ratanārthiko yatha vrajitvana ratnadvīpaṃ

labdhvāna ratna puna gehamupāgameyyā|

kiṃcāpi tatra sukha jīvati sārthavāho

api duḥkhito manasi bhoti sa jātisaṃgho||15||



181. emeva śūnyata vrajitvana ratnadvīpaṃ

labdhvāna dhyāna bala indriya bodhisattvo|

kiṃcāpi nirvṛti spṛśedabhinandamāno

api sarvasattva dukhitā manasī bhavanti||16||



182. abhyantare ya nagare nigame ca grāme

kāmārtha vāṇiju yathā gami jānanāya|

no cāpi tatra sthihatī na ca ratnadvīpe

na ca geha mārgi kuśalo puna bhoti vijño||17||



183. tatha jñāna śrāvakavimuktisapratyayānāṃ

sarvatra bhoti kuśalo vidu bodhisattvo|

no cāpi tatra sthihate na ca buddhajñāne

na ca saṃskṛte bhavati mārgavidū vidhijño||18||



184. yaṃ kāli maitri jagatī anubandhayitvā

śūnyānimittapraṇidhī carate samādhim|

asthānameva yadi nirvṛti prāpuṇeyā

athavāpi saṃskṛta sa prajñapanāya śakyaḥ||19||



185. yatha nirmito puruṣa no va adṛśyakāyo

nāmena vā puna sa prajñapanāya śakyaḥ|

tatha bodhisattva caramāṇu vimokṣadvāraṃ

nāmena vā puna sa prajñapanāya śakyaḥ||20||



186. yadi pṛcchamāna cari indriya bodhisattvo

gambhīradharmaparidīpana no karoti|

śūnyānimitta avivartiyabodhidharmāṃ

na ca śocatī na ca sa vyākṛtu veditavyo||21||



187. arhantabhūmimapi pratyayabuddhabhūmau

traidhātukaṃ na spṛśate supināntare'pi|

buddhāṃśca paśyati katheti janasya dharmaṃ

avivartiyeti ayu vyākṛtu veditavyo||22||



188. triapāyaprāptu supinasmi viditva sattvān

praṇidheti tatkṣaṇa apāya ucchoṣayeyam|

satyādhiṣṭhāni praśameti sa cāgniskandha-

mavivartiyeti ayu vyākṛtu veditavyo||23||



189. bhūtagrahā vividha vyādhaya martyaloke

satyādhiṣṭhāni praśameti hitānukampī|

na ca tena manyanupapadyati nāpi māna-

mavivartiyeti ayu vyākṛtu veditavyaḥ||24||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmupāyakauśalyamīmāṃsāparivarto nāma viṃśatitamaḥ||